SB-1.1.17

SB-1.1.17

|| 1.1.17 ||

tasya karmāṇy udārāṇi parigītāni sūribhiḥ |

brūhi naḥ śraddadhānānāṁ līlayā dadhataḥ kalāḥ ||
śrīdharaḥ : praśnāntaram—tasyeti | udārāṇi mahānti viśva-sṛṣṭyādīni | sūribhir nāradādibhiḥ | kalā brahma-rudrādi-mūrtīḥ ||17||

Translation:-In this verse the sages asked about the activites of the supreme lord. 
The word udārāṇi signifies the great deeds of the lord like creation of the universe, 
sūri signifies the great sages like nārada etc. 
kalā means different plenary portions of the supreme personality of godhead like brahmā rudra etc.