|| 1.2.1 ||
vyāsa uvāca—
iti
sampraśna‑saṁhṛṣṭo viprāṇāṁ raumaharśaṇiḥ |
pratipūjya
vacas teśāṁ pravaktum upacakrame ||
śrīdharaḥ :
tad evaṁ prathame’dhyāye
ṣaṭ praśnā munibhiḥ kṛtāḥ |
dvitīye tūttaraṁ sūtaś
caturṇām āha teṣv atha ||
viprāṇām ity evaṁ-bhūtaiḥ samyak
praśnaiḥ hṛṣṭo romaharṣaṇasya putra ugraśravās teṣāṁ vacaḥ pratipūjya sat-kṛtya pravaktum upacakrame uprakrāntavān ||1||